________________
रामायणम् । निधायकिष्किन्धरं तस्योपरि पराक्रमी। न्य वासीत्मपरीवारः कैलाश व यक्षराट ॥६॥ पुत्रास्तेपि सुके अस्य राजा थत्वारिनिहतम्। क्रधा त्रयोऽग्नय इव जज्वलु वीर्यशालिनः ॥७॥ ते समागत्य लङ्कायां निर्धातं खेचरं रणे। न्यगृह्नन् मृत्यवेहिस्या दोरैवरं चिरादपि ॥७॥ ततश्च पुयां लङ्कायां राजा माली तदा भवत । राक्षसद्दीपमुख्यानां दीपानामेकशासिता ॥७२॥ इतश्च वैताब्यगिरौ नगरे रथनपुरे। सहस्त्रारनरेन्द्रस्थाशनिवेगाङ्गजन्म नः ॥७३॥ भा-याश्चिनसुन्दा गर्ने कश्चित्सुरोत्तमः । प्रच्य त्यावातरत्सद्योदृष्टे मखममङ्गले ॥७४॥ युग्मं॥ काले च देह दस्तस्याः शक्रसम्भोगलक्षणः । दुष्यूरोदुर्वचश्चाभ दे ह दौर्बल्य कारणम् ॥७५॥ निबन्धेन तु साटष्टा कथञ्चिदपिदेाहदम् । कथयामासतं पत्ये लज्जावनमदानना ॥७॥ सहसारः सहस्राक्ष रूपं निर्मायविद्यया । सहस्राक्ष इतिज्ञातः परयामासाहदम् ॥७२॥ असूत समये सूनु मननभुजविक्रमम् । इन्द्र इत्युक्तनामानमिन्द्रसम्मोगोहदात ॥७८॥