________________
रामायणम् । भामण्डलो विराधश्च गजो मुखमजिन्नलः । मन्दोविभीषश्चास्थ दक्षिणयां क्रमादमी ॥४५॥ मध्ये कृत्वेति काकुस्थौ मुग्रीवाद्या महाभुजः । प्रजागरपरास्तस्थ रामारामा इाद्यताः ॥४६॥ सीतायाः कश्विदाचख्यो यच्छक्या लक्ष्मणो हतः । प्रातर्विपत्स्यते रामभद्रोपि भाटसौहृदात ॥४७॥ वननिषवहोरंतच्छत्वा जनकात्मजा। पपात मूर्छ या पृथ्यां लतेव पवनाहता ॥४८॥ विद्याधरीमिरम्माभिः संसिक्ता लब्धचेतना । उत्यय विललापर्व जानकी करुणखरम् ॥४६॥ हा वत्स लक्ष्मण कागा स्त्य तौकाकिनमग्रजम् । मुहर्तमपि हि स्थातुं विना त्वामेष न क्षमः ॥५०॥ . धिगहं मन्दमाग्यास्मि यतो मम कतेऽधना । खामिदेवरयोर्दैव तुल्य योरीगागतम् ॥५१॥ प्रसीद मत्प्रवेशाय विधाभव वसुन्धरे। प्राणनिर्व्याणहेतो स्त्वं भव वा हृदय विधा ॥५२॥ एवं रुदन्ती करुणं सीतां कापि कृपावती। अवलोक्याऽवलोकिन्या विद्याधर्यब्रवीदिति ॥५३॥ भविष्यति शुभाङ्ग स्ते प्रभाते देवि देवरः । समञ्च राममद्रेण त्वामेत्यानन्दयिष्यति ॥५४॥