SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २८६ "रामायणम । सखे सुग्रीव हनुमन भामण्डल नलाङ्गद । विराधाद्याश्च सर्चेपि यात खोकसासि ते ॥३५॥ सीना पहा रात्सौमित्रि वधादप्यधिक शुचे। सखे विमीषणामस्त्वं यकृतार्थीकताऽसि न ॥३६॥ प्रातः पश्य परं बन्धो निजबान्धववर्मना । नीयमानं सबन्ध त्वा वन्धरूपेणशत्रुणा ॥३७॥ प्रातःकृतार्थीकत्य त्वासनुयास्यामि लक्ष्मणम् । लक्ष्मणं हि विना कि मे सीताया जीवितेन च ॥३८॥ विभीषणो बभाषेऽथ किमधैर्यमिदं प्रभो। शत्या हतोऽपि ह्यनया पुमान जीवति यामिनीम्॥३६ मन्त्र तन्वादिना घातप्रीतकाराय सर्वथा । प्रयत्यतां प्रभो यावन्न विभाति विभावरी॥४॥ आमेति राघवेणों के ग्रीवाद्यास्त विद्यया । सप्तवमांश्चतारान् राघवोपरि ते व्यधुः ॥१४॥ प्राच्या दारेषु तवास्थः सुग्रीवः पावनचयिः । तारः कुन्दोदधिमुखो गवाक्षो गवयः क्रमात ॥४२॥ उदीच्यामङ्गदः कम गौर्महेन्द्रो विहङ्गमः। सुषेणश्चन्द्ररश्मिश्च हारेष्वस्थ : क्रमादमी॥४३॥ प्रतीच्यां नील समर शील टुर्डर मन्मथाः । जयश्च विजयश्चैव सम्भवश्वावतस्थिरे॥४४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy