SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५८ रामायणम् । तदैव देवरम णोद्याने भकुक्त प्रचक्रमे । स वनं वनविपत् प्रसर्थ करविक्रमः ॥६६॥ रकाशोकेषु निःशूको वकुलद्रुषुनाकुलः।। सहकारेष्यकारुण्यो निःकम्पश्चम्प केष्वपि ॥६॥ अमन्दरोषोमन्दारेषुदयः कदलीषुपि । अन्यद्रुषुपि रम्येषु भङ्गलीलाञ्चकार सः॥६८॥ तदुद्याने चतुर्दारि द्वारपाला: क्षपाचराः । अधावन्त निहन्तु तं तदा मुगरपाण यः ॥६॥ हनमति स्खलन्तिस्म तेषां प्रहरणानि तु । महाम्भोनिधिकल्लोला इव तीरमहीधरे॥७॥ पावनिः कुफ्तिस्तेभ्य स्तरथोद्यानपादपैः । प्रजहार निरायासः सर्वमस्त्रं बलीयसाम् ॥७ भङ्गरक्षानिवाभादीत्तानारक्षनपाचरान् । क्षद्रानैक्षाकु पत्तिः ससमीरण वास्खलन् ॥७२॥ हनमताक्रियमाणमुद्यानारन सङ्ग्यम् । गत्वा चचक्षिरे केचित् क्षपाचरपतेस्तदा ॥७३॥ ततः सह बलैरक्षः कुमार राक्षसैश्वरः । समादिक्षनुमतोघात नायारिघातनम् ॥७४॥ अाक्षिपन्त रणायाक्षं बभाषे पावनचयिः । भोजनादौ फलमिव रणादौ में त्वमापतः ॥७॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy