________________
रामायण म्। अन त्वामागतं ज्ञात्वा क्र रकर्मेष राक्षसः । हन्तुमन्तकवन्नूनं समुपस्थास्यते बली ॥५६॥ स्मित्वासप्रश्रयं सोऽपि जगादेति कृताञ्जलिः। त्वं मातमय वात्सल्यादेवं वदसि कातरा ॥५७॥ रामलक्ष्मणयोः पत्तिस्त्रिजगज्जेनयोरहम् । तपखोरावणः कोऽयं समैन्योऽपि ममाग्रतः ॥५८॥ त्वामपिस्कन्धमारोप्य खामिनि खामिनोन्तिके । नयामि परिभयैनं ससैन्यमपि रावणम् ॥५६॥ स्मित्वा सीताप्युवाचैव नहि ट्रेपयसि खकम् । रामभद्रं प्रभु भद्र वदन्नेवं ससौष्ठवम् ॥६॥ त्वयि सम्भाव्यते सव्वं पदातौ रामशाङ्गिणः। परन्तु परपुंसी न मेऽर्हति मनागपि ॥६१॥ तहत्वा शीघ्रमेवैवं सति सव्वं कृतं त्वया । गते त्वयि यदुद्योगमार्य पुनः करिष्यति ॥६२॥ अम्बेत्थं माह हनुमानेष गच्छाम्यहं परम् । रक्षसां दर्शयिष्यामि किञ्चिविक्रमचापलम् ॥६३॥ जितकाशी दशास्योऽयं परवीर्य न मन्यते । जानातु रामभद्रीयपत्तेरपि पराक्रमम् ॥४॥ अामेत्यु क्वायत्तस्य सीता चूडामणिं निजम्। नत्वा सोपि चचालोचैः पदन्यासैधुवन् धराम् ॥६५॥