SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ रामायण म्। अन त्वामागतं ज्ञात्वा क्र रकर्मेष राक्षसः । हन्तुमन्तकवन्नूनं समुपस्थास्यते बली ॥५६॥ स्मित्वासप्रश्रयं सोऽपि जगादेति कृताञ्जलिः। त्वं मातमय वात्सल्यादेवं वदसि कातरा ॥५७॥ रामलक्ष्मणयोः पत्तिस्त्रिजगज्जेनयोरहम् । तपखोरावणः कोऽयं समैन्योऽपि ममाग्रतः ॥५८॥ त्वामपिस्कन्धमारोप्य खामिनि खामिनोन्तिके । नयामि परिभयैनं ससैन्यमपि रावणम् ॥५६॥ स्मित्वा सीताप्युवाचैव नहि ट्रेपयसि खकम् । रामभद्रं प्रभु भद्र वदन्नेवं ससौष्ठवम् ॥६॥ त्वयि सम्भाव्यते सव्वं पदातौ रामशाङ्गिणः। परन्तु परपुंसी न मेऽर्हति मनागपि ॥६१॥ तहत्वा शीघ्रमेवैवं सति सव्वं कृतं त्वया । गते त्वयि यदुद्योगमार्य पुनः करिष्यति ॥६२॥ अम्बेत्थं माह हनुमानेष गच्छाम्यहं परम् । रक्षसां दर्शयिष्यामि किञ्चिविक्रमचापलम् ॥६३॥ जितकाशी दशास्योऽयं परवीर्य न मन्यते । जानातु रामभद्रीयपत्तेरपि पराक्रमम् ॥४॥ अामेत्यु क्वायत्तस्य सीता चूडामणिं निजम्। नत्वा सोपि चचालोचैः पदन्यासैधुवन् धराम् ॥६५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy