SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २५६ सुधा कप गर्न सीति तर्जयन् रावणात्मजः । ववर्ष विशिषैस्तीक्ष्णैरच्णोः प्रसररोधिभिः ॥७६॥ श्रीशोलोपीषुवर्षेण सप्रकर्षेण रावणिम् । विदधे वारिभिद्दपमुद्दल इव वारिधिः ॥৩৩॥ शस्त्रास्त्रि चिरं कृत्वा कौतुकादञ्जनासुतः । रणपारम्परिप्रेप्सु रक्षं पशु मिवावंधीत् ॥७८॥ ततो वाट धामर्षादाययौ द्रुतमिन्द्रजित् । मारुते तिष्ठ तिष्ठेति स सौष्ठवमुदीरयन् ॥७६॥ द्वयोरपि महाबाहोः कल्वान्त इव दारुणः । विश्वविक्षोभकरणश्चिरं प्रवदृते रंगम् ॥८ वर्षन्तौ वारिधारावन्नीरन्ध्रोः शस्त्रधोरणी । व्योमस्थौ ताबलच्येतां पुष्करावर्त्तकाविव ॥ ८१ ॥ अन्तरीक्षं तयोरखैरास्फालङ्गिर्निरन्तरैः । क्षणादजनि दुःप्रेक्षं यादाभिरिव वारिधिः ॥८२॥ मुमोच यावन्तास्त्राणि दुर्वारो रावणात्मजः । तदानेकगुणौरखैस्तानि चिचेप मारुतिः ॥ ८३ ॥ हनूमदखत्क्षुखाङ्गाः सर्वे पीन्द्रजितो भटाः । अपश्यन् रक्तहृदनीं पर्वता इव जङ्गमाः ॥८४॥ दृष्ट्वा नष्टं निजं सैन्यं खञ्च मोघीकृतायुधम् । श्रमुचन्नाग पाशाखं श्रीशैलाय दशास्यतः ॥८५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy