SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २६० रामायणम् । नागपाशेढीयोभि स्तदैवापादमस्तकम् । अबन्धि चन्दन इवाभितः पवननन्दनः ॥८६॥ स नागपाशवन्धोपि समसाहि हनमता । कौतुकादिक्षणं दत्ते शक्तो जयमपि हिषाम् ॥८॥ हृष्टे नेन्द्रजिता निन्ये हनमानुपरावणम् । निरीक्ष्यनासां फुल्लाराक्षसै जयसाक्षिभिः ॥८८॥ मारुतिं रावणः स्माह दुर्मते किं कृतं त्वया । श्राजन्ममामकोनेनाथितौ यत्ती तपखिनौ ॥८॥ वने वासी फलाहारी मलिनौ मलिनांशुको । किराताविव तौ तुष्टौ तुभ्यां दास्यतः थियम्॥६॥ तत्रापि मन्दबद्ध त्वं तहाचा किमिहागमः। येनेहायातमा नोपि प्राप्तोसि प्राणसंशयम् ॥१॥ दक्षौ भूचारिणौ तौ तु यत्ताभ्यां कारितोस्खदः । अङ्गारान्यरहस्तेन कर्षयन्तिडि धकाः १९२॥ यत्सेवक चरोमे त्वमद्य दूतं परस्य च । तदवध्योसि रे शिक्षामानाय तु विडम्ब्यसे ॥६॥ इनुमानप्युवाचैवं कदाहं तव सेवकः । कदा ममाम स्वं स्वामी वदन्ने न लज्जसे ॥६॥ एकदा यधि सामन्तो बहुमन्यःखरः सते। त्वन्मच्या वरुणवन्धान्मम पित्रा मोचितः पुरा ॥६५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy