________________
२६०
रामायणम् । नागपाशेढीयोभि स्तदैवापादमस्तकम् । अबन्धि चन्दन इवाभितः पवननन्दनः ॥८६॥ स नागपाशवन्धोपि समसाहि हनमता । कौतुकादिक्षणं दत्ते शक्तो जयमपि हिषाम् ॥८॥ हृष्टे नेन्द्रजिता निन्ये हनमानुपरावणम् । निरीक्ष्यनासां फुल्लाराक्षसै जयसाक्षिभिः ॥८८॥ मारुतिं रावणः स्माह दुर्मते किं कृतं त्वया । श्राजन्ममामकोनेनाथितौ यत्ती तपखिनौ ॥८॥ वने वासी फलाहारी मलिनौ मलिनांशुको । किराताविव तौ तुष्टौ तुभ्यां दास्यतः थियम्॥६॥ तत्रापि मन्दबद्ध त्वं तहाचा किमिहागमः। येनेहायातमा नोपि प्राप्तोसि प्राणसंशयम् ॥१॥ दक्षौ भूचारिणौ तौ तु यत्ताभ्यां कारितोस्खदः । अङ्गारान्यरहस्तेन कर्षयन्तिडि धकाः १९२॥ यत्सेवक चरोमे त्वमद्य दूतं परस्य च । तदवध्योसि रे शिक्षामानाय तु विडम्ब्यसे ॥६॥ इनुमानप्युवाचैवं कदाहं तव सेवकः । कदा ममाम स्वं स्वामी वदन्ने न लज्जसे ॥६॥ एकदा यधि सामन्तो बहुमन्यःखरः सते। त्वन्मच्या वरुणवन्धान्मम पित्रा मोचितः पुरा ॥६५॥