________________
रामायणम् ।
सद्यपि कामविधुरा सा सखीभिः कथञ्चनः । संस्था नीयतावास म्लानाशाय मिवाजिनी ॥ १६ ॥ सगरोपि सरस्तीरे शनैर्गच्छन् स्मरातुरः । एत्य कञ्चुकिना नत्वा चैव मूचे कृताञ्जलिः ॥ २०॥ सामिन्निहैवभरतक्षेत्रे ताब्यपर्वते ।
३
वल्लभ सम्पदामस्ति पुरं गगनवल्लभम् ॥२१॥ विद्याधरपतिस्तन्न ख्याता नाना सुलेाचन । त्रिलोचन सखः पुर्यामलकायामिवाऽभवत् ॥२२॥ सहखनयनानाम तस्यास्ति तनवेनयो । सुकेमा दुहिता चेयं विश्वस्त्रैणशिरोमणिः ॥२३॥ नैमित्तिके न चैकेन जाता मात्रापि वर्णिता । स्त्रीरत्नमेषा महिषी भवित्री चक्रवर्त्तिनः ॥२४॥ इतश्च पूर्ण मेघेन रथनूपुर भूभुजा । भूयोभूयोऽयाचितेय मुद्दोटुमनुरागिणा ॥२५॥ तापितर्यद्दाने च हर्तुकामोहठादपि । पूर्णमेवा मेव दूव गर्जन् योडुमुपाययौ ॥ २६ ॥ पूर्णमेवश्चिरतरं योधयित्वा सुलेाचनम् । चक्रे दीर्घभ जो दीर्घ निद्रामुद्रितलोचनम् ॥२७॥ खधनं तद्धन इवोपादाय भगिनीमिमाम् । सहस्रनयनात्रागान्महान्मन्त्रि मिहावनौ ॥१८॥