________________
रामायणम्। सरोवरे नयासेह क्रीडन्त्यात्वमशीक्षितः । शिक्षिताचाशुकामेन विकारं वेदनामयम॥२६॥ धर्मार्तव खेदवती स्तब्धापाञ्चालिकेवच । शीता नपरेणं वा लेनले रखलखरा ॥३०॥ क्षणादवास्थ मेवेयं भानुमानिव पश्मिनि । उदय शोकमग्नेव भोगिनीव मतिस्थिता ॥३१॥ क्षणादव स्थावैट्त्यि प्रपदे तवदर्शनात् । तवाय स्वजरांतात्यम्भयावत्मा विषद्युते ॥३२॥ सौविदल्लेवपदसेष द मखतदुनोपि सः । पाययौ नभस्य त नमश्चक्रथ चक्रिणम् ॥३॥ सोनुमान्य निजावासे ह्यषीत् सगरचक्रिणः । स्त्रीरत्नमसुकेशा या दानाच्चतमतोषयन् ॥३४॥ ततश्च तौ विमानेन सहसैक्षणचक्रिणौ । वैताळ्यशैलेय यतुः पुरं गगनवल्लभम् ॥३५॥ निवेश्य पैत्रि के राज्ये सहस्रनयनं ततः । सर्वविद्याधराधीशं व्यबत्तधरणीधवः ॥३६॥ स्त्रीरत्न तदुपादायसगरचक्रवर्त्यपि । जगाम साकेतु पुरं पुरन्दरपराक्रमम् ॥३७॥ सङ्गीतकैनेटिकैश्च विनोदरपरैरपि। ततश्वारस्त सगरः साम्राज्यश्रीलताफलैः ॥३८॥