SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ रामायणम् । १६६ T कथञ्चिय मालम्बत्र सुमित्राप्यववीदिदम् । साध वत्मासि मे वत्सो जेष्ठ यदनुगच्छसि ॥७२॥ मां नमस्कृत्य वत्सोद्य रामभद्र विरङ्गतः । अतिदूरे भवति ते माविलम्बख वत्म तत् ॥७३॥ इदं साधु ब्रुवन् साधु मन्मातासीत्युदोय्य' ताम् । नत्वाच लक्ष्णयोगच्छत्य तुम पराजिताम् ॥७४॥ तान्नत्वोवाच सौमित्रि ग एकाक्यगाञ्चिरम् । त्वामाप्रष्टुमहं त्वागामार्यानुगमनोत्सुकः ॥७५॥ उदथुरुचे कौशल्या मन्दभाग्यास्मि हाहता । वत्स त्वमपि मां मुक्का प्रस्थितोसि बनाय यत् ॥७६॥ त्वमेकोऽनावतिष्ठख मा प्रतिष्टख लक्ष्मण । ममाश्वासकृते रामविरहार्हितचेतसः ॥७७॥ प्रत्यूचे लक्ष्मणोप्य ेवं माता रामस्य नन्वसि । मातःकृतमधैर्ये गार्हेण सामान्ययोषिताम् ॥७८॥ दूरे गच्छति मेबन्धुरनुयास्यामि तद्गतम् । तद्दिनं माथा देवि रामनिन्नः सदाप्यहम् ॥७६॥ तामित्युक्काच नत्वाच सौमित्रिरथ सत्वरम् । श्रनुधा लक्ष्मणः सीतारामौ कार्मुकतूणम्टत् ॥८०॥ नयोपि निर्ययुः पुर्य्या विकखरमुखाः प्रजाः । विलासोपवनायेव वनवासाय सोद्यमाः ॥ ८१ ॥ २२
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy