SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ रामायणम् । प्राणौरिव विनियोजिमैथिलीरामलक्ष्मणैः । कष्टा नराश्च नार्यश्च नगर्या लेभिरे दशाम् ॥८॥ वेगात्तानन्धावन्तोऽनुरागेण गरीयसा । नागराः क्रूर कैकेयी विधेराक्रोशदायिनः ॥८॥ वाध्यायमाणोराजापि सान्तःपुरपरिच्छदः ।। द्रुतमन्वसरट्राममाकृष्टः स्ने हरज्जभिः॥८४॥ द्रुतं राजि जने चापि रामभद्राऽनुगामिनि । नगर्ययोध्या समम दुदासैव समन्ततः ॥८॥ अथावस्थाय काकुस्थः पितरं जननीरपि । न्यवर्तयत्कथमपि गिरा विनयसारया ॥८६॥ तथा यथोचितालापैः पोरानपि विसजासः । सीतासौमित्रिसहित स्तरितत्वरितं ययौ ॥८॥ ग्रामे ग्रामे ग्रामदृष्ट्व महद्भिश्च पुरे पुरें। प्राय मानाप्यवस्था काकुयोनह्यवास्थित ॥८८॥ इतश्च भरताराजंत्र नाददे किंतु प्रत्युत ।। कैकेयी स्वञ्च चक्रोश सम्माविरहाऽसहः ॥८६॥ परिवजयोत्म कोराजा सामन्तसचिवानपि । प्राहिणोद्राममानेतु राजधाय सह लक्ष्मणम्॥६॥ पश्चिमायायिनं रामं प्रापुस्त्वरितमेव ते। निहत्तर चाम्यधुर्मत्या राजाज्ञाख्यानपूर्वकम् ॥८१॥ .
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy