________________
रामायणम् ।
तैदीनैः प्रार्थप्रमानेोपि न न्यवर्त्तत राघवः । महतां हि प्रतिज्ञातुं न चलत्यद्रिपादवत् ॥६२॥ विसृजामाना अपि ते राघवेण मुज्जर्मुजः । सहैव चेलुः सर्वेपि कृतायास्तन्निवर्त्तने ॥ ६३ ॥ अद्योग्रश्वापदपदं निर्मानुष्यंां घनद्रुमाम् । पारियाबाटवीं प्रापुजनकी रामलक्ष्मणाः ॥६४॥ अभिध्यानैः रष्यपाराङ्गभीरावर्त्त भीषणाम् । तद्यप्रवाह पथि ते समीक्षां चक्रिरे नदीम् ॥६५॥ तत्र स्थित्त्वाऽवदद्रामः सामन्तादीनिदम्बचः । इतः स्थानान्निवृत्तध्व मथाकठोह्यतः परम् ॥६६॥ अस्माकं कुलादन्त' गत्वा तातस्य शंसत : उपाध्वं भरतं मत्वा तात वद्वाप्यतः परम् ॥६७॥ धिगस्मान् रामपादानामयोग्यानितिभूरिशः । तेरुदन्तोन्यवर्त्तन्त वाष्याम्भः खिमितांशुकाः ॥६८॥ उत्ततार वातोरामा दुस्तरां तान्तरङ्गिणीम् । ससीतालक्ष्मणः साश्रुःप्रेक्षितः स्तैस्तदस्थितैः ॥६६॥ रामेऽथ दृक्पथाऽतीते सामन्ताद्याः कथञ्चन । अयोध्यानगरीमीयुस्तद्राज्ञे चावचक्षिरे ॥१००॥ राजाप्पुवाच भरथं नायातौ रामलक्ष्मणौ । राज्यं गृहाण मम तद्दीचाविज्ञाय मास्मभूः ॥ १ ॥
१७१