SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १७२ - रामायणम् भरतोप्यवाददाजा नादास्मेरहं कथञ्चन । आनेष्ये तु स्वयं गत्वा प्रसाद्य निजमग्रजम् ॥२॥ श्रागात्तदाच कैकेयी राजानमिति चाऽब्रवीत् । भरताय त्वया राजा दत्तं सत्यप्रतिश्रव ॥३॥ परमेष न गृह्णाति राजा ते विनयी सुतः । अन्यासाञ्चास्य माटणां महद दुःखं ममापिच ॥४॥ अविश्य विधायिन्या पापीयस्या मया कृतम् । सति त्वयि सपुत्र पि हहा राजामराज कम ॥५॥ कौशल्यायाः सुमित्रायाः सुप्रभायाश्च दुःथवम् । रुदितं मम शृण्वत्या हृदयम्भवति द्विधा ॥६॥ भरतेन समं गत्वा तो वत्मौ रामलक्ष्मणौ । अनुनीय समानेष्याम्य मुजानहिी नाथ माम् ॥७॥ अयादिष्टा प्रहृष्टेन राजा दशरथेन सा । ययौ सभरताऽमात्या प्रतिरामं कृतत्वरा ॥८॥ कैकेयी भरतौ षड्भिःप्रापतुस्तहनं जिनेः। अप घ्यद्रुममलेच जानकीरामलक्ष्मणान् ॥६॥ रथादुत्तीर्य कैकेयी वत्सवमति भाषिणी । प्रणमन्त रामभद्रं च चुम्बोपरिमूई नि ॥१०॥ पादाजायाः प्रणमन्तो वैदेही लक्ष्मणानपि । आक्रम्योपरि बाहुभ्यान्तारं तारं रुरोद सा ॥११॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy