________________
रामायाम कष्टादभीता सीतेयं सती जनमतल्लिका। अहोशीलेन महता पुनाति खं कुलइयम् ॥६॥ इतिव्यावर्णयन्तीभिः शोकगढ़दया गिरा। पौरीभिः कयमथैक्षि सीता यान्ती वनं प्रति ॥६॥ राम वनाय निर्यातं श्रुत्वा सपदि लक्ष्मणः । सद्यः सन्धक्षितक्रोधवहिर्दध्याविदं हृदि । ऋजुः स्तातः प्रकृत्यापि प्रकृत्याऽनजयः सियः । इयच्चिरं वरं कृत्वा ययाचे साऽन्यथा कथम् ॥६५॥ दत्तमेतावता राजा भरताय महीमुजा। अपनीत खस्य गता नच पितृणभीः ॥६६॥ निर्भयः साम्प्रतं हृत्वा भरताकुलसर्पणात् । न्यस्यामि राज किं रामे विरामाय निजक्रुधः ॥६७ अथवासौ महासत्वस्त णवदाजामुज्झितम् । रामोनादायते दुःखं तातस्यतु भविष्यति ॥८॥ तातस्य माममूददुःखं राजास्त भरतोपि हि। अहं त्वनुगमिष्यामि रामपादाम्पदातिवत् ॥६॥ एवं विचिन्ता सौमिविनत्वा एच्छाच भूपतिम् । ययौ सुमिवामाप्रष्टुं नत्वा चैवमवोचत ॥७॥ गमिष्यति बनरामोऽनुगमिष्यामि तं त्वहम् । मर्यादाधि विनाशायं न स्थातुं लक्ष्मणः क्षमः ॥७१