________________
रामायणम् ।
दूराद्दशरथं मत्वा सीतापेत्यापराजिताम् । नत्मा बाऽवाचताऽदेशं रामानुगमनं प्रति ॥ ५२ ॥ ऊचे पराजितादेवी क्रोडमारोप्यजानकीम् । बालामिव स्नपयन्ती कवोष्णौ नयनादकैः ॥५३॥ वत्से वत्सो रामभद्रो विनयी पिवनुज्ञया । वनं प्रयाति तस्यैव नृसिंहस्य न दुष्करम् ॥ ५४ ॥ देवीव लाखितासित्व माजन्मोत्तमवाहनैः । सहिष्यसे कथं वत्से पादचं क्रमणव्यथाम् ॥५५ ॥ तवाङ्गं सौकुमार्येण कमलोदरसेादरम् । क्लिष्टं तापादिना कुर्यात् क्लेगं दाम रथेरपि ॥ ५६ ॥ खभर्तुरनुयानेना निष्टकटागमेन च ।
न निषेधं न चानुतां यान्तास्ते कर्तुमुत्सहे ॥ ५७॥ सीताप्युवाच निः शोका नमस्कृत्यापराजिताम् । दधती प्रातरुत्फुल्लसरोरुहमिवाननम् ॥५८॥ अधित्वदस्तु मे भक्तिर्नित्यं क्षेमङ्करा पथि । एषाहमनुयास्यामि रामं विद्यादिवाम्बुदम् ॥५६॥ क्वा तां पुनर्नवा निर्ययौ जनकात्मजा । आत्मानमात्मारामेवं ध्यायन्ती लक्ष्मणाग्रजम् ॥ ६० ॥ अहे। श्रत्यन्तमना या पतिभक्त्याद्यजानकी । अद्योदाहरणं जज्ञे पतिदैवत योषिताम् ॥ ६१ ॥
१६७
-