SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ रामायणम् । दूराद्दशरथं मत्वा सीतापेत्यापराजिताम् । नत्मा बाऽवाचताऽदेशं रामानुगमनं प्रति ॥ ५२ ॥ ऊचे पराजितादेवी क्रोडमारोप्यजानकीम् । बालामिव स्नपयन्ती कवोष्णौ नयनादकैः ॥५३॥ वत्से वत्सो रामभद्रो विनयी पिवनुज्ञया । वनं प्रयाति तस्यैव नृसिंहस्य न दुष्करम् ॥ ५४ ॥ देवीव लाखितासित्व माजन्मोत्तमवाहनैः । सहिष्यसे कथं वत्से पादचं क्रमणव्यथाम् ॥५५ ॥ तवाङ्गं सौकुमार्येण कमलोदरसेादरम् । क्लिष्टं तापादिना कुर्यात् क्लेगं दाम रथेरपि ॥ ५६ ॥ खभर्तुरनुयानेना निष्टकटागमेन च । न निषेधं न चानुतां यान्तास्ते कर्तुमुत्सहे ॥ ५७॥ सीताप्युवाच निः शोका नमस्कृत्यापराजिताम् । दधती प्रातरुत्फुल्लसरोरुहमिवाननम् ॥५८॥ अधित्वदस्तु मे भक्तिर्नित्यं क्षेमङ्करा पथि । एषाहमनुयास्यामि रामं विद्यादिवाम्बुदम् ॥५६॥ क्वा तां पुनर्नवा निर्ययौ जनकात्मजा । आत्मानमात्मारामेवं ध्यायन्ती लक्ष्मणाग्रजम् ॥ ६० ॥ अहे। श्रत्यन्तमना या पतिभक्त्याद्यजानकी । अद्योदाहरणं जज्ञे पतिदैवत योषिताम् ॥ ६१ ॥ १६७ -
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy