SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ रामायणम् । अथापराजितां देवीं नत्वा रामेोऽवधादिति । मातीचाहं तनयो भरतोऽपि सथैव ते ॥४२॥ खां सत्यापयितु सन्धां तस्मै राजंत्र ददौ पिता । मयि सत्येषनादक्ते तन्तव्यं मया वने ॥४॥ तशा भरतं पश्ये सविशेषः असाहया में कदाचिदपि मामस्त्वं महिमोगेन कामरा ॥gan. तामाकर्ण्यगिरं देवी पपात मुवि मच्छिता । । चेटीभिश्चंदनाम्माभिः सिक्तोत्तस्थावुवाच च ॥४५॥ श्राः केन जीवितास्म वषा भूछोहिमुखम्त्यने ।। सहिष्ये रामविरहदुःखं जीव त्यहं कथम् ॥४६॥ वनं ब्रजिष्यति सुतः पतिश्च प्रव्रजिष्यति । श्रत्वाप्येतन्न यहीणी कौशल्ये वज्वमय्यसि ॥४॥ रामो जगाद मयोऽपि मातः पत्मासि मत्मितुः । ततः किमिदमारब्ध कातरस्त्रीजनोचितम् ॥४८॥ वनान्यटितुमेकाकी याति केशरिणीसुतः। खस्था नु केशरिण्यस्ति न ताम्यति मनागमि॥४६॥ तातस्य ऋणमस्तुच्छ प्रतिपन्नवरो यम्। अत्र स्थिते च मय्यस्थ तस्यानण्यं भवेत् कथम् ॥५०॥ इत्यादियुक्तिवचनै बोधयित्वा पराजिताम् । .. तां नत्वाऽन्याश्च जननी निर्ययो लन्मणाग्रजः ॥५१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy