________________
१३४
रामायणम् । नाम्नापराजितां चारु रूपलावण्य शालिनीम् । उद्वाह समपालेा जयश्रियमिवाहवे ॥२२॥ यु०॥ सबन्ध तिल कस्याथ पुरे कमल सङ्कले। मिनादेवीकुक्षिजातां कैकेयीमादिनामतः ॥२३॥ मिनाभः सुशीला चेति सुमिनेत्यपराभिधाम । पर्याणैषीहशरथ: शशाङ्क दूब राहिणीम्॥२४॥२०॥ पुण्यलावण्य सौन्दर्य व गो सुप्रभाभिधाम् । अन्यामप्यु पयेमे स राजपुत्रीमनिन्दिताम् ॥२५॥ सुखं वैषयिक ताभित्रुभुजे ममुजाम्बरः । अबाधमाना धर्माथी सविवेक शिरोमणिः ॥२६॥ इतश्च मरतस्याई मुञ्चानो दशकन्धरः । समायास्थितोऽष्टच्छदिति नैमित्तिकोत्तमम् ॥२७॥ अमरा अपिनाम्नैवामरा न परमार्थतः । भाव्यवश्यन्त सर्वस्य सत्यः संसारवर्तिनः ॥२८॥ तत् किं मे स्वपरीणामाहिपत्तिः परतोऽथ वा । तन्ममाचक्षु निःशङ्कमाप्ताहि स्फुटभाषिणः ॥२६॥ सोऽप्याचख्यौ भविष्य त्या जानक्याः कारणेनते । भविष्यतो दशरथपुनान्मत्युः सत्यं भविष्यति ॥३०॥ विभीषणो वभाषेथ यदप्यस्य सदा ऋतम् । वच स्तथापि ह्य नृती करिष्यामि तदाहम् ॥३१॥