________________
रामायणम् । जनकं दशरथञ्च कन्यातनय यो स्तयोः । अनर्थयो वीजभूतं हनिप्याग्य स्तु नः शिवम् ॥३२॥ उत्पत्तिरेवहि तयोनिषिद्धा बोजनाशतः । वचो नैमित्तकस्याता मिथ्यैव हि भविष्यति ॥३३॥ ओमित्युक्तो रावणेन स्ववेश्मागाद्विभीषणः । तत्रस्थो नारदस्तच्च श्रुत्वा दशरथं ययौ ॥३॥ तं देवर्षिन्द शरथोऽभ्युत्तस्थौ दूरतोपि हि। नमस्कत्यासयामास गुरु वगौरवेण च ॥३५॥ त्वमायासी: कु त स्थानात्ष्ट स्तेनेति नारदः । आख्यत्पूर्व विदेहेषु गतोऽहं पुण्डरीकिणों ॥१६॥ श्रीसीमन्धरनाथस्य द्रष्टुनिष्क्रमणोत्सवम् । सुरासुरकृतं तं च दृष्ट्वा मेरुमगाम हम् ॥३७॥ तत्राभिवन्दतीर्थशान् लङ्कायां गतवानहम् । तस्यां शान्ति गृहे शान्तिं नत्वागां रावणाल यम्॥३८ रावण स्य बधस्तत्र जानक्यर्थ त्वदात्मजात् । निमित्त केन केनापि कथ्यमानः श्रतो मया ॥३६॥ श्रुत्वा विभीषण स्तच्च हन्तु त्वां जनकं तथा । कृतप्रतिनो न चिरादिहेष्यति महाभुजः ॥४०॥ एत्तत्मव' परिज्ञाय लङ्कापुर्य्याः सस भ्रमः । साधर्मि क इति प्रीत्या तव शंसितुमागमम् ॥४१॥