SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १३६ रामायणम् । तच्छ्रुत्वा ममुजाभ्ययं विसृष्टो नारदो द्रुतम् । तथैव कथयामास जन कायापि भूभुजे ॥४२॥ मन्त्रिणां तत्समाख्याय राजा राज्य समर्प्य च । निर्ययौ योगविदिव चिकीर्षुः कालवञ्चनाम् ॥४३॥ मर्त्ति दामरथों लेख्यमयीमन्तनुपालयम् । न्यधुश्च मन्त्यियो ध्वान्ते विद्विषन्मो हन्तवे ॥४४॥ जनकवि तथा चक्रे तथा तत्मन्त्रि गोपि हि । तौ त्वलक्षौ दगरथजनको भ्रम तुर्महीम् ॥४५ ॥ विभीषश्च संरम्भादेत्य सन्तमसेऽसिना । लेख्य मय्या दशरथ मर्त्तश्चिच्छेद मस्तकम् ॥४६॥ जज्ञे कलकलस्तव नगरे सकलेपि हि । आक्रन्दध्वनिरुत्तस्थावन्तरन्तःपुरं महान् ॥४७॥ सन्न समधावन्त सामन्ताः साङ्गरक्षकाः । a विदधुर्ष्टतकार्याणि गूढ़मन्त्राश्च मन्त्रिणः ॥४८॥ तं दशरथं ज्ञात्वा ययौ लङ्कां विभीषणः । अकिञ्चितकर मेकन्तु नावघीमिथिलेश्वरम् ॥४६॥ मिथञ्च मैथिलैक्षुाकौ भाग्यन्तौ मिलितावुभौ । एकावस्थौ सुहृदौ तावुत्तरापथमीयतुः ॥५०॥ राज्ञः सुभमते स्तन पुरे कौतुकमङ्गले । दुहितुः कैकवीनाम्नाः पृथ्वी श्रीकुक्षिजन्मनः ॥ ५१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy