________________
रामायणम्।
१३७ द्रोण मे वसहोदर्यादा सप्ततिकलानिधेः । तौ स्वयम्बरमाकण्यं तन्मण्डपमुपेयतुः ॥५२॥ हरिवाहनमुख्यानान्तौ मध्ये पृथिवीमुजाम् । हंसाविवाधिपाथोज मधिमञ्चं निषेदतुः ॥५३॥ कैकेयीकन्य कारत्नं रत्नालङ्कारभूषिता । साक्षाल्लक्ष्मीरिवाज्यागात्तं स्वयम्बरमण्डपम् ॥५४॥ दत्तहस्ता प्रतीहार्या पश्यन्ती सा नपान् क्रमात् । नक्षत्राणीन्दुलेखेव व्यतिचक्राम मयसः ॥५॥ क्रमेण सा दशरथं प्राप गङ्गव सागरम् । तस्थौ तत्रैव निर्मुक्तनांगरा नौरिवाम्भसि ॥५६॥ सद्यो गेमाञ्चिततनुः कैकेय्यतनुसम्पदा । तत्राक्षिपहरमालां निजां भजलतामिव ॥५७॥ हरिवाहण मुख्याश्च नपान्यकृतमानिनः । मानिनो जज्वल : कोपाउज्वलज्वलनसन्निभाः॥५८ अयं वराक एकाकी वब्रेक टिकाऽनया। आच्छिद्यमानामस्माभिरिमिकां वास्यते कथम् ॥५६ साटेपमिति जल्यन्तोऽनल्य स्खशिविरेषु ते। गत्वा सम्बर्मयामासुः सर्वे सर्वात्मनापि हि ॥६॥ महीपतिः शुभमतिः पक्षे दशरथस्य सः । सन्ननाह महेात्माहः सेनया चतुरङ्गया ॥६१॥
१८