________________
१३८
रामायणम् ।
कुरु प्रिये सारथित्वं यथा बभाग्यमून् द्विषः । इत्यवेrचत कैकेयीं तकाकी हि राघवः ॥ ६२॥ कैकेयो रश्मिमादायाध्यारुरोह महारथम् डास प्रतावपि कलाखभिन्ना साहि धीमती ॥ ५३ ॥ धन्नी निषङ्गी सन्नाही राजादशरथोपि तम् । अध्यास्त रथमेकोपि तृणवगणयन् परान् ॥ ६४ ॥ हरिवाहमुख्यानां रथैर्निरर्थं रथात् | प्रत्येकं यगपदिव त्वेका कै के व्ययोजयत् ॥६५॥ शीघ्रवेधी दशरथेोप्येकैकमपि तान रथान् । अख गड य द ख ण्डौजा आखण्डल इवापरः ॥६६॥ इत्यं' विद्रावयामास सर्वानपि स भूपतीन् । उपयेमे च कैकेयीं जगतीमिव जङ्गमाम् ॥६७॥ उवाच च नवेोढ़ां तां राजा दशरथे। रथी । वरं याचख देवि त्वं सारथ्येनास्मि रञ्जितः ॥ ६८ ॥ याचिष्ये समये स्वामिन्नप्रासीभूतोस्तु मे वरः । इत्यभाषत कैकेयी राजापि प्रत्यपादि तत् ॥ ६६ ॥ समं थियेव कैकेय्या पर सैन्यैर्हठा हतैः ।
S
संख्यातपरीवारो राजा राजगृहं ययौ ॥७०॥ जगाम राजा जनकोऽप्यात्मीयां नगरीमथ | समयज्ञाहि धीमन्तो न तिष्ठन्ति यथा तथा ॥ ७१ ॥