SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३८ रामायणम् । कुरु प्रिये सारथित्वं यथा बभाग्यमून् द्विषः । इत्यवेrचत कैकेयीं तकाकी हि राघवः ॥ ६२॥ कैकेयो रश्मिमादायाध्यारुरोह महारथम् डास प्रतावपि कलाखभिन्ना साहि धीमती ॥ ५३ ॥ धन्नी निषङ्गी सन्नाही राजादशरथोपि तम् । अध्यास्त रथमेकोपि तृणवगणयन् परान् ॥ ६४ ॥ हरिवाहमुख्यानां रथैर्निरर्थं रथात् | प्रत्येकं यगपदिव त्वेका कै के व्ययोजयत् ॥६५॥ शीघ्रवेधी दशरथेोप्येकैकमपि तान रथान् । अख गड य द ख ण्डौजा आखण्डल इवापरः ॥६६॥ इत्यं' विद्रावयामास सर्वानपि स भूपतीन् । उपयेमे च कैकेयीं जगतीमिव जङ्गमाम् ॥६७॥ उवाच च नवेोढ़ां तां राजा दशरथे। रथी । वरं याचख देवि त्वं सारथ्येनास्मि रञ्जितः ॥ ६८ ॥ याचिष्ये समये स्वामिन्नप्रासीभूतोस्तु मे वरः । इत्यभाषत कैकेयी राजापि प्रत्यपादि तत् ॥ ६६ ॥ समं थियेव कैकेय्या पर सैन्यैर्हठा हतैः । S संख्यातपरीवारो राजा राजगृहं ययौ ॥७०॥ जगाम राजा जनकोऽप्यात्मीयां नगरीमथ | समयज्ञाहि धीमन्तो न तिष्ठन्ति यथा तथा ॥ ७१ ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy