________________
रामायणम् ।
२८६ तेन मैथुनिकाइराद्योधिताहं चिरन्तदा । पातित वण्डरवया शक्त्या चाहत्प भूतले ॥५॥ साकेतपुर्त्या माहेन्द्रोदयोद्याने लवन भुवि । दृष्टश्च भरतेनाहं त्वम्झानाऽतिकपालना ॥६६॥ . सद्यो गन्धाम्बुमि स्तेन सिक्कोऽहं पृथिवीभुजा। मत्तश्च निरगाच्छक्ति दस्यः परगृहादिव ॥६॥ सद्यो रूढ़प्रहारेण मया विस्मितचेतसा । पृष्टो गन्धाम्बमाहात्म्य मित्य शंसत्तवानुजः ॥६८॥ सार्थवाहे। विन्ध्यनामाऽभ्यागाइज पुरादिह । एक स्तन्महिषो मार्गेऽतिभारत्रुटितोऽपतत् ॥६॥ तन्मर्भि पादं विन्यस्य सञ्चचार पुरोजनः । उपद्रवेण महता विपन्नः सोऽय मैरिभः ॥१०॥ सोऽक्रामन्निज्जरायोगा च्छेतंकरपुरेश्वरः । सुरो वायु कुमारोऽभून्नाम्ना पवनपुत्र कः ॥७१५ जात्वा च रधिना पू म्हत्य प्रकुपितोथ सः । पुरे जनपदे चास्मिन् व्याधीन्नानाविधान व्यधात॥७२॥ देशे गृहे च न व्याधिरभूत्तन्मातुलस्य तु । द्रोणमेघनरेन्द्रस्य मन्महीवर्तिनोपि हि ॥७३॥ अव्याधिकारणं दृष्टो मया द्रोणघनोऽवदत् । भााप्रियङ्करा मेऽमत्युरातिव्याधिबाधिता ॥७॥