________________
रामायणम् ।
६५ न यक्तं महतां यत्स्वप्रतिपन्नस्य लवनम् । अनुलढय स्तगुरुभिः प्रतिपन्नस्य का कथा ॥३८॥ विक्रीण ते वा मल्ये न ददते वा प्रसादतः । गुरुवाहीत्यपि मतां प्रमाण नापरागतिः ॥३६॥ किञ्चहाजनसुन्द यी मस्ति दोषलवोपि न । टूष्य ते दैवदोष ण मुहृदोहृदयं पुनः ॥४॥ महात्मनौ च पितरौ स्वस्य तस्याश्च विथतौ । किं न लज्जयसि मातच्छन् स्वच्छ न्टक्तितः ॥४१॥ उक्तः प्रहसितेनैवं विमृश्य पवनच्चयः ।। तथैव कथमप्यस्थात् सशल्य इति चेतसि ॥४२॥ पवनाञ्जनसुन्दो निर्णीतेब दिने भवत । पिटनेनोत्पत्तशमी पाणिग्र हमहेत्सवः ॥४३॥ तबधूवरमादाय सदा याद: प्रमोदमाक । महेन्द्रेणाऽर्चित: स्ने हात प्रल्हादःखां पुरी ययौ॥४४ प्रल्हादोजनसुन्दाः प्रासादं सप्तभूमिकम । त्वार्य यामास वासाय विमानमिव भूस्थितम् ॥४५॥ तां न संभाषयामाप्त वाचापि पत्र नञ्जयः । मानिनोह्य बलेपं न विस्मरन्ति यतस्ततः ॥४६॥ विना शशाङ्क श्यामेव स बिना पवनञ्जयम् । वाप्यान्धकारवदना तस्थावऽस्वास्थाभाजनम ॥४॥