SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ रामायणम् । पार्श्वहितयमान न्ताः पर्यङ्कस्य मुहुर्मुहुः । तस्याश्च सम्बत्सरवद्राधीयस्याभवन्निशा ॥४८॥ अनन्यमान साजानुमध्यन्य स्तमुखाम्बुजा । भर्तुरालेखनै रेव व्यतीयाय दिनानि सा ॥४६॥ मुहुरालाप्यमानापि सखीभि श्राद्रपर्वकम । परपुष्टेव हेमन्ते न सा तणीकतां जहौ ॥५०॥ एवं च काले व्रजति प्रलादन पमन्यदा । दूताराक्षसराजस्य समुपेत्यै वमब्रवोत ॥५१॥ समं राक्षसनाथेन यादोनाथः सदुर्मतिः । वैरायतेद्य नितरां प्रणिपातममानयन् ॥५२॥ याचितः स नमस्कारमहङ्कारम हागिरिः। दोईण्डौ चक्षुषा पश्यन्निदं वदति कहदः ॥५॥ अरे को रावणो नाम तेन किं ननु सियति । नाहमिन्द्र कुवेरे। वा न चास्मि नलकूवरः ॥५४॥ सहस्ररश्मिर्चाप्यस्मि न मरुत्तो न वायमः । न च कैलाशशैलोस्मि किं त्वस्मि वरुणो न तु ॥५५॥ देवताधिष्ठितेरनै यदि दोस्य दुर्मतेः । तदायातु हरिषद्यामि तदर्थ चिरसञ्चितम् ॥५६॥ इत्यु त्या रावण : क्रुः समरायाभ्यषणयत् । अरौत्मीत्तत्परं चाधिवेलेव तट पर्वतम ॥५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy