SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ रामायणम् । प्रल्हादसनाः पवनं जयस्य च मनोरमम । चित्रस्य सचिवोन्येार्महेन्द्रस्यास्पढौ कयन् ॥८॥॥ रूपवन्तौ कुलीनौ च हावय तौ तदेतयोः । कन्यायाः कोवर इति राज्ञोऽक्तः सचिवोऽत्रवीत् ॥६॥ एषोष्टादश वर्षायु मेकं षिद्यत प्रभोगमी। इति नैमित्तिकं खामिन व्यक्तमाख्यातपूर्विणः ॥१०॥ प्रल्हादतन यस्त्वेष चिरायुः पवनंजयः । योग्योवरस्तदेतत्म प्रयच्छाजन सुन्दरीम् ॥११॥ अवान्तरे तु यात्रायै दीपं नन्दीश्वरं ययुः । विद्याधरेन्द्राः सर्वेपि सर्व द्यसि परिच्छदाः ॥१२॥ . प्रहादस्त नयां प्रेक्ष्य महेन्द्रमिदमभ्यधात् ॥ दीयतां मत्सुतायैषा स्वसुताञ्जनसुन्दरी ॥१३॥ महेन्द्रः प्रतिपेदे च दग्रेऽपि हृदि च स्थितम् । निमित्तमात्र मेवासीत प्रह्लादप्रार्थनातु सा ॥१४॥ इतस्त तीये दिवसे मानसाख्ये सरोवरे । का-विवाह इत्यत्वा तौ यथास्थानमीयतुः ॥१५॥ ततो महेन्द्र प्रह्वादौ साह्यादौ स्वजनैः समम् । जग्मतुर्मानससरस्यावासं चक्रतुश्चतौ ॥१६॥ मित्र प्रहसितनामो वाचेति पवनं जय: । दृष्टास्ति किं त्वया ब्र हि कोदृश्यंजनसुन्दरी॥१७॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy