________________
रामायणम् । हसित्वेष प्रहसितोप्येवमचे मयेक्षिता। सा हि रम्भादिकाभ्यापि सुन्यं जनसुन्दरी ॥१८॥ तस्या निरूपमं रूपं यादृशं दृश्यते दृशा । तादृशं वचसा वक्तुं वागमिनापि न शक्यते ॥१६॥ पवनंजय इत्याचे दूरेयुदाहवासरः । सादृग्गोचरमद्यैव कथं नेया मया सखे ॥२०॥ बल्लभो त्वं हितानां हि घटिकापि दिनायते। मासायते दिनमपि किं पुनस्तद्दिनत्रयम् ॥२१॥ ततः प्रहसितोप्य वं व्याजहार स्थिरोभव । निशि तत्रैत्य तां कान्तां दृक्षस्यानु पक्षितः ॥२२॥ उत्पत्य सहप्रहसितो निरगात्पवनंजयः । आस्थितेज्ज नसुन्दा प्रासादासप्तमूमि के ॥२३॥ राजस्यश इव छन्नीमयसोऽजनसुन्दरीम् । सभ्य गीक्षित मारेमे समित्रः पवनंजयः ॥२४॥ धन्यासि या हि प्रापस्त्वं तं पति पवन जयम् । सखीवसन्ततिल केल्यवा चाचनसुन्दरीम् ॥२५॥ हले मुक्वा वरं विद्युत्प्रभ विद्युतप्रभं वरम् । विरहं श्लाघ्यत इति मिश्राकस्यवदत्मखीम् ॥२६॥ प्रथमा प्रत्युवाचैवं मुग्ध वेत्मि न किञ्चन । विद्युत्प्रभोहि खल्यायु. खामिन्या युज्यते कथम्॥२७॥