SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ३३५ इत्य कर निम्किारेण तेनाध्येत्याभिधायिनो। सीता रोद शिविका सद्य स्तदुपनायिताम् ॥१७॥ पुण्डरीकपुरब्बागान्मिथिलामपरामिव । अहर्निशं धर्मशीला चास्था त्तहर्शिते गृहे ॥१८॥ इतश्च रामसेनानी गत्वा रामाय सोऽवदत् । वने सिंहनिनादाख्ये त्यतवानस्मि जानकीम् ॥१८॥ मुङ्गमुहुः सा मूर्च्छित्वा चेतित्वाच मुहुर्मुहुः । कथञ्चि डैर्य माल ब्यवाचिक व मादिशत् ॥२०॥ नीतिशास्त्रे स्म,तो देशे कस्मिन्नाचार ईदृशः । एकपक्षोक्तदेाषेण पक्षस्यान्यस्य शिक्षणम् ॥२१॥ सदा विमृश्य कर्तस्ते प्यविश्य विधायिता। मन्ये मद्भाग्यदोषेण निर्दोषत्त्वं सदाप्यसि ॥२२॥ खलोत्याहं यथा त्यक्ता निषापि त्वया प्रभोः । तथा मिथ्या दृशां वाचा मात्याक्षीईर्म-माईतम् ॥२३॥ इत्युक्ता मूर्छिता सीता पतितोत्थाय चाब्रवीत् । मया विना कथं रामो जीविष्यति हतास्मि हा ॥२४॥ इत्याकण्यं वचो रामः पपात भुवि मर्छ या । संघमालक्ष्मणेनेत्य सिषेवे चन्दनामसा ॥२५॥ उत्थाय विललापैवं क सा सीता महासती। सदा खलानां लोकानां वच साहि मयोज्झिता ॥२६॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy