________________
रामार शम्। राजाप्य वमभाषिष्ट माभैषीव मनागपि। तवैव भूषणान्येतान्यङ्गे तिष्ठन्तु हे प्रमः सुते ॥७॥ का त्वं कस्वामिहात्याक्षी निणेभ्योपि निणः । श्राख्याहि मास्म शतिष्ठा स्वत्कष्टनास्मि कष्टितः॥८॥ तन्मन्त्री सुमतिर्नाम सीतामेत्याबवीदिति । गजवाहनराजस्य बन्धदेव्याश्च नन्दनः ॥६॥ नृपतिर्ववजहोयं पुण्डरीकपुरेश्वरः । महाहवो महासत्वः परनारीसहोदरः ॥१०॥ गजान गृहीतमबैत्य कृतार्थीमय च व्रजन । त्वदुःखाददुःखितोऽत्रागाद्दुःखमाख्याहि तन्निजम्॥ विश्वस्य सीताप्याचख्यौ खत्तान्तमशेषतः। रुदती रोदन्ती तौ कपाल राजमन्त्रिणौ ॥१२॥ निर्व्याजो व्याजहारैवं राजा धर्मखसासि में । एक धर्म प्रपन्नाहि सर्वेस्यबान्धवो मिथः ॥१३॥ मम भामण्डलस्येव भातुरेहि तदौकसि । स्त्रीणां प्रतिगृहादन्यत् स्थानं भाटनिकेतनम् ॥१४॥ रामोपि लोकवादेन त्वामत्याक्षीन्न तु खयम् । पश्चात्तापेन मेोऽपाद्य मन्येत्वमिव कष्टभाक् ॥१४॥ गवेषयिष्यत्यचिरात्त्वां सोपि विरहातुरः । चक्रवा की दूवैकाको ताप्यन्दशरथात्मजः ॥१६॥