________________
गमायणम् । एवम्विधेपि दयिते विपरीतत्तौ यैवं विधात्तदियमेव सतीषु धुर्यो। सञ्चिन्तयन्निति मशं प्रणिपत्यमुक्वा सीतां कृतान्तबदनो ववले कथञ्चित् ॥२६॥ इत्याचार्य श्रीहेमचन्द्रविरचिते सीतापरि
त्यागो नामाष्टमः सर्गः ॥८॥
अथ सीता भयोझान्ता भामेत्तातो बने। प्रात्मानमेव निन्दन्ती पर्वदुष्कर्म दूषितम् ॥१॥ भयो भूयश्च रुदती स्खलन्ती च पदे पदे। गच्छन्ती पुरतो पश्य महत्सैन्यं समापतत् ॥२॥ मृत्युजीवितयो स्तुल्याशया प्रेच्चापि तद्दलम् । सीता तस्थावमीतैव नमस्कारपरलवणा ॥३॥ तां दृष्ट्वा विभराच : सैनिकाः प्रत्युत्तापिते । कानाम दिव्यरूपेयं मस्थितेत्यभिभाषिणः ॥४॥ सीताया रुदितं श्रुत्वा खरचित्त चमनृपः। . . . इयं महासती कापि गुर्विणीवेत्यवोचत ॥५॥ कृपाल: स महीपाल उपसीतं जगाम च। सीताप्यायनिता तख खं नेपथ्यमढौकयत् ॥६॥