SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ रामायणम् । धर्मस्य ते च माहात्म्यात् सर्व भावि शुभं प्रभो। इत्यचे जानकी देवी तदा गर्म दधार च ॥५६॥ सीता प्राणप्रियाओपि प्राप्तगर्भा विशेषतः । बभूव रामचन्द्रस्य लोचनानन्दचन्द्रिका ॥५॥ ईर्ष्यालवः सपत्न्योऽस्यां मायाविन्योऽब्रुवन्नदः । कीहक रूपो रावणोऽभूत्तं लिखित्वा प्रदर्शय ॥५८॥ सीताप्यूचे मया दृष्टः सर्वाङ्गो नहि रावणः । दृष्टी तच्चरणावेव कथं नाम लिखामि तम ॥५६॥ . तत्पादावष्यालिख त्वं कौतुकं न स्तदीक्षणे । इत्युक्ता प्रकृति ज्वी र्दशास्यांची लिलेख सा॥६०॥ स्थाने तवागमद्रामो बभाषे ताभिरप्यदः । रावणस्य स्मरत्पद्याप्यसौ सीता तव प्रिया ॥६॥ सीता स्वहस्तलिखितं रावणस्य क्रमहयम् । पश्यैतन्नाथ जानीहि सीता तस्यैव नाथते ॥२॥ दृष्ट्वापि तत्तथा रामो गम्भीरत्वान्महामनाः। तथैव वरते सीता देव्या मनुपलक्षितः ॥६॥ सीता दोषपदन्तच्च देव्यो दासीजनैर्निजैः । । जने प्रकाशयन्प्रायः प्रवादालोकनिर्मिताः ॥६॥ वसन्ते थाब्रवीद्रामः सोते त्वां गर्मखेदिताम् । विनोदयितु कामेव मधुलक्ष्मी रिहाययौ ॥६५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy