SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ रामायणम्। ३२५ जितः सौमित्रिणा चाशु तत्र रत्नरथो ददौ । रामाय कन्यां थीदामां लक्ष्मणाय मनोरमाम् ॥४६॥ वैताच्यदक्षिणश्रेणिं जित्वा सर्वाच्च राघवौ। भयोऽयोध्यामीयतुः मां पालयन्तौ च तस्थतुः ॥४७॥ षोडशान्तःपुरवधू सहस्र लक्षाणस्य तु । महिण्योष्टावभवं स्तव विशल्या रुपवस्यपि ॥४८॥ वनमाला च कल्याणमालिका रत्नमालिका । जितपना भयवतो चाष्टमा तु मनोरमा ॥४६॥यु०॥ सूनवो देशते सा. तेप्यष्टमहिषीभवाः । .... थीधरो भूद्विशल्याभूः पृथिवीतिलकः पुनः ॥५०॥ रूपवत्यङ्गजो वनमालाजोऽर्जुनसंचकः । थीकेशी जित पद्मायाः कल्याणायास्त मङ्गलः ॥५१॥ मुपार्श्वकीर्तिस्तु मनोरमाया विमलः पुनः । रतिमाखाभरभयवतीमः सत्यकीर्त्तिकः ॥५५॥ रामस्यासन्महादेव्य श्चत्तख स्तन मैथिली। प्रभावती रतिनिभा श्रीदामा तु चतुर्थिका ॥५३॥ सीतैकदा ऋतुस्नाता निशान्ते खममैक्षत । च्युतो विमानाच्छरमौ प्रविशन्ती मिजासने ॥५४॥ व्याख्याद्राम स्तया ख्याते वीरौ ते भाषिनौ सुतौ । च्यतौ विमानाचत्वं यत्तन तन्न मुदे मम॥५५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy