________________
२
रामायणम्। नवं कुलकलंकोयं वचसापि कृतस्त्वया । रे विभीषण के यं ते मतिर्ये नेद मब्रवीः ॥६५॥ विभीषणोप्य वाचैव प्रसीदार्य महाभुज । नवागमात्र कलङ्काय विशु इमन सां न णाम् ॥६६॥ सा समाया तुविद्यान्ते प्रयच्छतु स च दिषत् । वश्योस्त मामले थास्तां वाचोयुक्त्यापरित्यजे॥७॥ यावविभीषणषचो सुमेने तद्दशाननः । तावदागादुपरम्भा तत्परीरम्भ लम्पटा ॥८॥ ददौ चाशालिका विद्या पत्यावप्रोकतां पुरे। मोघेतराणि शस्त्राणि व्यन्तराधिष्टितानि च ॥६॥ दशास्यः संजहाराग्नि प्राकारं विद्यया तया। प्रबिवेश च दुर्लवपुरं सबलवाहनः ॥ १०॥ डत्तस्थे चाथ सन्नध्य रणाय नलकूवरः । विभीषणेन चाग्राहि चर्मभस्लेव दन्तिना ॥७१॥ देवासुरैरप्य जय्यं शक्रसम्बन्धिदुर्डरम् । चक्रं सुदर्शनं नाम तन प्राप च रावणः ॥७२॥ प्रणताय ततः तस्म दशास्व स्तत्पुरं ददौ । अर्थिनार्थेषु न तथा दोश्नन्तो विजये यथा ॥७३॥ उपरभामपुरवाच दशास्यः खकुलोचितम् । भद्रे भजात्मभतार कार विनयं मयि ॥७४॥