________________
रामायणम् । विद्यादानादगुरुस्थाने मम त्वमसि सम्प्रति । खस्माटपदे पश्याम्यऽन्याअपि परिस्त्रियः ॥७॥ पुत्रो कामध्वजस्यासि सुन्दर्यु दरसम्भवा । कुलदयविशुद्धाया: कलङ्कोमामामत्तव ॥७॥ तामित्यु क्वार्य यामास नलकबरमभुजे । अदूषितां पिट गृहे उषित्वेव समागताम् ॥७॥ नलकबरराजेन कुम्भकर्णाग्रजोऽर्चितः। च चाल सह सेनाभीरथनपुरपत्तनम ॥७८॥ आयान्तं रावणं श्रुत्वा संहसाक्षो महामतिः । सुतमिन्द्रं सुतस्नेहात् स्नेहपूर्वमभाषत ॥७६॥ भवता वत्म जातेन वंशोऽस्माकं महोजसां । अन्यवंशोन्नतिं हत्वा प्रापितः प्रोन्नतिं पराम॥८०॥ एकेन विक्रमेणैव त्वया हीदमनुष्ठितम् । . नीतीनाम प्यवकाशो दातव्यः सम्पति त्वया ॥८१॥ एकान्तविक्रमः कापि विपदेऽपि प्रजायते । एकान्तविक्रमान्नाशं शरभाह्याः प्रयान्ति हि॥८॥ बलीयसो वलियोपि प्रस्ततै हि वसुन्धरा । सर्वेभ्योऽप्यहमोजखीत्यहंकार स्ममा कृथाः ॥३॥ उत्थितोऽस्त्यधुना वीरः सर्ववीरत्वतस्करः । प्रतापेन सहखांशु सहस्त्रांशु नियन्त्र कः ॥८॥