SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८४ रामायणम् । हेलोत्पाटितकैलाशो मरुत्तमखभञ्जनः । जम्बदीपेश यक्षेन्द्रेणाप्य क्षोभितमानसः ॥८॥ उपाहन्निजदेार्वीणागीततेोषितचेतसः । धरणेन्द्रादमोघाप्त शक्तिः शक्तिवयोजितः ॥८६॥ भाटभ्यां खानुरूपाभ्यां खभुजाग्यामिवोत्कटः । रावणोनाम लङ्कशः सुकेश कुलभास्करः ॥८॥ स यमं हेलयामांक्षीदिक्याल धनदञ्च ते । पत्ती चक्रे वानरेन्द्रं सुग्रीवं वालिसोदरं॥८८॥ टुर्लयवह्निप्राकार दुर्लयपुरमस्य च । प्रविष्टस्यानुजोवध्वा जग्राह नलकूवरम् ॥८६॥ सत्व प्रेत्यापतन्नस्ति युगान्ताग्निरिवोडतः । प्रणिपातसुधाध्या शमनीयो घनुत्तये ॥६॥ रूपिणीं च सुतामस्मदीयखरूपवतीमिमाम् । एवं छत्तमसन्धान सम्बन्धात्ते भविष्यति ॥६॥ एवं पिटवचः श्रत्वा कुप्यन्नेव सुवाच सः । कन्यका वा कथं कारमस्म वध्याय दोयते ॥४२॥ किञ्च नाधनिक वैरममुना किं तु वंशजम् । तातं विजय सिंहं प्रागेतदगृह्महतं स्मर ॥८३॥ एतत्पितामहस्यापि मालिनो यन्मया कृतम् । तदस्यापि करिष्यामि समायावेषकोह्ययम् ॥६४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy