SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४२ रामायणम् । अष्टच्छद्रामभद्र स्तान सुग्रीवादीन्महाभटाम् । इतः कियति दूरे सा लङ्कापस्तस्य रक्षसः ॥६॥ तेप्यूचुः किं तया पुऱ्या सन्नयाथ दविष्टया । रावणस्य जगज्जिष्णो यत्सर्वेऽनणवयम् ॥७॥ रामेोप्यचे कृतं तस्य जज्याजज्यविचिन्तया। दर्शनप्रतिभूवन्न स्तं दर्शयत केवलम् ॥८॥ तस्य दर्शितमात्रस्य सामर्थ्य ज्ञास्यथाचिरात । सौमित्रिमुक्त नाराच पीयमानगलासजः॥६॥ बभाषे लक्षाणोप्येवं क एष ननु रावणः । सारमेय इवासारग्छ लेनैवञ्चकार यः ॥१०॥ क्षत्राचारेण तस्याहं छेत्स्यामि च्छलिनः शिरः। संग्रामनाटकं यूयं सभ्यीमयैव पश्यत ॥११॥ जाम्बवान् व्याजहाराथ सर्व वा युज्य ते परम् । योहि कोटिसिलोत्पाटी स हनिष्यति रावणम् ॥१२ साधनाऽनन्तवीर्येणाख्यातनानवता ह्यदः । अस्मत्प्रत्ययहेतो स्तत्समुत्पाटयतां शिलाम् ॥१३॥ एवमस्त्वित्युक्तवन्तं ते नयन्तिम लक्ष्मणम् । सपदि व्योमयानेन यत्र काटिशिलास्ति सा ॥१४॥ उच्चिक्षेप शिलां दाष्णा लक्ष्मणस्तां लतामिव । साध साध्वित्य च्यमानस्विदशैः पुष्पवर्षिभिः ॥१५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy