SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ रामायणम् । सनातप्रत्ययास्तेपि व्योमयानेन पूर्ववत् । किष्किन्धायां समानिन्युलक्ष्मणं रामसन्निधौ ॥१६॥ कपिटवा स्ततः प्रोचर्यष्पत्तो रावणचयः । आदौ प्रेष्योतिषां दूत इति नीतिमतां स्थितिः ॥१७॥ सन्देश हारकेणापि यदि सियेत्प्रयोजनम् । पर्याप्तं स्वयमुद्योगं कर्मणा मभुजान्तदा ॥१८॥ समर्थः प्रेष्यतां तत्र कोपि दूतो महाभुजः । सा दुःप्रवेशनिःकाशा लङ्काहि श्रूयते क्षितौ ॥१६॥ गत्वा दूतः स लङ्कायां मणिष्यति विभीषणम् । सीतार्पणकते रक्षःकुले स खलु नीतिवान् ॥२०॥ सीतां मोचयितं सोऽपि रावणं बोधयिष्यति । रावणेन खवज्ञात स्त्वामेष्यति तदैव हि ॥२॥ एवं वचसि तेषान्तु रामेणाऽनुमते सति । श्रीमति प्रेष्य सुग्रीवो हनमन्तमथाहत ॥२२॥ अथ राम सभासीनं सुग्रीवादिसमादृतम् । नमश्चकार हनुमान् भानुमानिव तेजसा ॥२३॥ ततेो रामाय सुग्रीवः शशंसैवमयं हिनः। विधुरे परमा बन्धु विनयी पावनचयी ॥२४॥ नास्य तुल्यो दितीयोऽस्ति सर्व विद्याधरेषपि। .. सीताप्रमिलामार्थ स्वामिन्नेतं तदाऽदिश ॥२५॥ ...
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy