________________
१८
रामायणम् । नितम्बन्यस्तविथ स्तनथन्नीविमजालताम । ताम्बलरागरहितधूसराधरपल्लवाम ॥६८॥ वाष्पाम्बुक्षालितमुखीमुन्म खां पुरतः स्थिताम् । अञ्जनों व्यञ्जनदृशं ददर्श पवनाव्रजन॥६६॥ विमिवि तां निध्यायन्निदं दध्यौ सद्यः प्रल्हादनन्दनः । अहो निहीं त्वमेतस्या निर्भीत्वमपि दुड़ियः ॥७॥ अथवा जातमे तस्या दौर्मनस्यं पुरापि हि। उदूढापि मया पित्रोराजालवनभीरुणा ॥७॥ पतित्वा पादयो स्तस्य साप्यचे रचिताञ्जलिः । त्वया सम्माषितः सोऽप्यहं तु न मनागपि ॥७२॥ विज्ञप्यसे तथापि त्वं विस्मर्या नाहं त्वया। पुनरागमनाशु पन्थानः संतु ते शिवाः ॥७॥ इति ब्रुवाणां तां दीनमहीनचरितामपि । ययाववगणय्यैव जयाय पवनञ्जयः ॥७४॥ पत्यवज्ञा वियोगार्ता गत्वा निर्वेश्मभूतले । वारिभिन्नलतासिन्धतटीव निपपात सा॥७॥ पवमानवदुत्पत्य तदा प्रल्हादनन्दनः । जगाम मानससरस्य वास च निशामुखे ॥७६॥ विक्रित्य तत्व प्रासादमध्यास्त पवनञ्जयः । विद्याधराणां विद्यैव सर्वसिद्धिषु कामधक् ॥७॥