________________
रामायणम् ।
१८१ अथ सौमित्रिरुत्पत्य सिंहोदर मिमस्थितम् । . तहाससा पशुमिबाऽवभात्कण्ठे महामुजः ॥५६॥ पाश्चयं पश्यतां तत्र दशागपुरवासिनाम् । तन्निन्ये गामिवाकृष्य लक्ष्मणो रामसन्निधौ ॥६॥ इष्टा सिंहादरो रामं नत्वा चेदमभाषत । न जातस्त्वमिहायाता मया रघुकुलोदह ॥६१॥ अथवा किमिदं देव मत्परीक्षाकते कृतम् । कृतं नः प्राणितेनापि ययं च्छल परा यदि ॥६२॥ क्षमखाऽज्ञानदोषं मे यत्कर्तव्यं तदादिश । भृत्ये कोपः शिक्षामात्रकते शिष्ये गुरोरिव ॥६॥ सन्धेहि बचकर्णेने त्यादिश त्तरघहहः । सिंहादरोपि तां वाचं तथेति प्रत्यपद्यत ॥६॥ . तत्रागाहवकणेपि रामभद्रस्य शासनात् । विनयेन पुरोभूय कृताञ्जलि रुवाच च ॥६५॥ स्वामिनौ दृषभखामिवंशजौ रामशाहिणौ। . यवां दृष्टे मया दिष्टया किञ्च ज्ञातौ चिरादिह॥६६॥ भरताईस्य सर्वस्य यवान्नाथौ महाभुजौ। अहमन्ये च राजानो यु वयोरेव किङ्कराः ॥६७॥ मुच्चैनं मत्प्रभु नाथ साधि चैन मतः परम् । यथाऽसौ सहते मेऽन्यप्रणामाभिग्रहं सदा ॥८॥