SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १८० रामायणम् । राजा दाशरथि "सीकृता शेष महीपतिः । · विरोधं वन कर्णन भरतस्ते निषेधति ॥४६॥ " सिंहोदरोऽपि प्रत्यचे त्यानां भरतोपिहि। भक्तानामेव कुरुते प्रसादं नान्यथा पुनः ॥५०॥ अयं पुनर्वव की मत्मामन्तो दुराशयः । न मां नमति तेनास्य प्रसीदामि कथम्बद ॥५॥ भूयोपि लक्ष्मणोऽवोचन्नासावविनयी त्वयि । अस्था ऽप्रणामसन्धाहि जज्ञे धर्मानुरोधतः ॥५२॥ माकुप्यो ववकायं मान्यं भरतशासनम् । धासमुद्रान्त में दिन्या भरतः शासिता यतः ॥५३॥ क्रइः सिंहोदरःस्माह को नाम. भरतोनपः । योवजकर्ण गृह्यन् सन् वातुलो मां वदत्यदः॥५४॥ कोपारुणा क्षः सौमित्रिः स्फुरदोष्ठ दलोऽवदत् । रे न जानासि भरतं ज्ञापयाम्येष मत्च्छतम् ॥५५॥ उत्तिष्ठव युधे सर्वात्मना सम्बर्मितो भव । न भवस्येष गोधेर मग जाशनिताडितः ॥५६॥ सिंहोदरः ससैन्योथ सौमित्रिं हन्तु मुद्यतः । वालः परिसप्रष्ट मिव भस्मछन्नं हुताशनम् ॥५॥ लक्ष्मणोपि गजालानं भुजेमोन्मूल्य वालवत् । . विहिष स्ताडयामास हस्त दण्ड इवान्तकः ॥५८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy