________________
१२६
रामायणम् । अहं च सकटुम्वोपि मष्टोऽस्मिन राजविग्रहे। दग्धान्यनाद्य सौधानि जीणीसाच कुटी मम ॥३॥ शन्येभ्यध्यवेश्मभ्यो वेश्मोपकरणान्यहम् । आनेतु क्रूरगेहिन्या प्रेषिता यामि तन्मुखः ॥४॥ तस्यादुर्वचासाऽप्येतत्फलं शुभमन्मम । यन्मया देवकल्यस्त्वं इष्टो दैववशादसि ॥४१॥ एवमुक्तवतस्तस्य दरिद्रस्य रघूहहः। रत्नवर्णमयं सत्रमदत्त करुणानिधिः ॥४२॥ तं विसृज्य ततो रामो दशाङ्गपुरमीयिवान् । चन्द्रप्रभं वहिश्चैत्ये नत्वा तनाथवा स्थितः ॥४॥ रामादेशेन सौमित्रिस्तत्प्रविश्य क्षणात पुरम् । वनकर्णान्तिके गच्छदलख्यानां ह्यसौ स्थितिः॥४४॥ वर्च कर्णः सदाकारं ज्ञात्वा तन्नरमुत्तमम् । जचे महामाग भव भोजनातिथिभाग मम॥४५॥ रामानुजोऽप्यभिदधे सकलनो मम प्रमः। स्थितोस्ति बहिरद्याने तमादौ भोजयाम्यहम् ॥१६॥ ततः सौमित्रिणा साई वचक महीपतिः । भयिष्टव्यजनं भोज्यमुपराममनाययत् ॥४७॥ भक्तोत्तरे चानुशिष्ट रामेण प्रेषितो ययौ । लक्ष्मणो ऽवन्तिनृपति जगादेति च सौष्टवी ॥४८॥