SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ रामायणम् । रमव खैरमस्माभिस्त्रयाणां जगतामपि । रग्य रम्य प्रदेशेषु सुरदेश्या यथारूचि ॥३५॥ सकाममिति अल्पन्त्योऽनल्प धैर्येषु तेषु ताः । विलक्षाजजिरे यक्षा स्तालिकानैकहस्तिका ॥३६॥ जम्बद्दीपपति र्यक्ष स्ततस्तानऽब्रवीदिति । मुग्धः किमेतदार यष्माभिः कष्टचेष्टितम् ॥३७॥ मन्ये पाषण्डिना केनाप्यकाण्डे मृत्यहेतवे । पाषण्ड शिक्षिताय यमनाप्तेन दुरात्मनी ॥८॥ यातयाताधुनाथेनं मुक्त्वा ध्यानदुराग्रहम् । बताहमपि यच्छामि वाञ्छितं वः कृपापरः ॥३८॥ इत्यपि हि तुष्णीकां स्तान् क्रुद्धः सेाऽब्रवीदिति । मुक्त्वा प्रत्यक्ष देवं मां किमन्यध्यायथाऽपरम ॥४०॥ इति सक्र रवाग्य क्षस्तत्परिक्षो भहेतवे। मसंज्ञायासमादिक्षत् किं कारान् वानमन्तरान । ततः किलकलारापकारिणो बहुरूपिणः । उत्पाद्यगिरिष्टङ्गाणि तदने केपिचिक्षिपुः ॥४२॥ चन्दनद्रुमवत्सों भूयतानं केप्यवेष्टयन । सिंहीमयपुरस्तेषां पच्चक्रुः केपिदारुणम् ॥४३॥ अथभल्ल टकव्याघ्रविडालादि वपुतः । चक्रुर्विमीषिका केचिन्नाक्षुभ्यं स्ते तथापिहि ॥४४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy