________________
रामायणम् । कैकसी रत्नवसंजामि चन्द्रनखाञ्च ते। विकृत्यवदाय पुरस्तेषां सपदि चिक्षिपुः ॥४५॥ रत्नश्रवः प्रभृतयस्ते च मायामया स्तदा । उदयश्रुनयना एवं चक्रं दुःकरणवरम ॥४६॥ वयं हन्यामहेवधातिर्यञ्चो लब्धकैरिव । एभिर्गतटणैः कैश्चिद युस्माकं पश्यता मपि ॥३०॥ उत्तिष्ठोनिष्ठ वत्मत्वं बायख दशकन्धर । एकान्तभक्तस्तादृक त्वमस्मात्कथमुपेक्षसे ॥४८॥ यो बलेोऽपि महाहारं तं कण्ठेविन्यधाखयम् । तस्य बाहुबलं काऽद्य का हुङ्कारश्च ते गतः ॥४६॥ कुम्भकर्णत्वमपि नो नाकर्णयसि किं वचः । यदैव मस्मान् दीनास्यानुदासीन इवैक्षसे ॥५०॥ विभीषणक्षणमपि न भक्तिविमुखोमवः । किं परावर्तित इव दुष्टदैवेन सम्प्रति ॥५१॥ विलपत्खपितेष्व वनचेल स्ते समाधितः । ततस्तदने तन्मौलीश्चिच्छि दुर्यचकिङ्कराः ॥५२॥ अपस्यन्त इवाग्रस्तमपितत्कर्मदारुण म । नमनागप्ययः क्षोभं ते ध्यानाधीनचेतसः ॥५३॥ रावणाग्रे पातयं स्ते मौली तदनुजन्म नोः । दशग्रीवस्य मूहानं तयोरग्रे तु मायया ॥५४॥