________________
३४६
रामायणम् ।
७
रथं विराधः सौमित्नेरङ्गशस्य पुनः ष्टथुः । अन्योन्यमभ्यमित्रीणं चक्राते वरसारथी ॥२७॥ चतुरं भ्रमयामासु स्तेऽग्रसारथयो रथान् । प्रजह्नुर्विविधन्तेच चत्वारो इन्द्रयोङ्किनः ॥२८॥ विज्ञातज्ञातिसम्बन्धौ सापेक्षौ लवणांकुशौ । युयुधाते निरपेचत्वज्ञानाद्रामलक्ष्मणौ ॥२६॥ विविधैरायधैर्युवा युद्धान्तेच्छु रघुद्दहः । ऊचे कृतान्तवदनं रथं प्रत्यरि वाहय ॥ ३०॥ कृतान्तोपि बभाषेऽदः खेदं प्राप्तायमी हयाः । सर्वाङ्गं विशिखैर्विवाः प्रतियोधेन तेऽमुना ॥ ३१ ॥ तुरङ्का न त्वरन्तेमी कसाभि खाडिता अपि । रथश्च जज्जरस्ते भूदसौ वैर्व्यस्वताडितः ॥ ३२॥ एतो च मम दोर्दण्डेो विट का रडाघात जर्जरौ । नहि रश्मिप्रतोदं वा क्षमा चालयितुं प्रभो ॥३३॥ पद्मनाभोष्वभाषिष्ट ममापि शिथिलायते । धनुश्चित्रे स्थितमिव वज्जावत्तं न कार्य्यकृत् ॥ ३४॥ अभून् मुशलरत्नञ्च वैरिनिर्दलणात्तमम् । कणकण्ड'नमत्नार्ह मितदपि सम्प्रति ॥ ३५ ॥ अनेकशोऽङ्कशीभूतं यद्दृष्टनृपदन्तिनाम् । हलरत्नं तदप्य ेतदभूद्भूपाटनोचितम् ॥ ३६ ॥