________________
रामायणम् । हृदेवसुकदा तेन भावसम्बादिने रितः। ययावञ्चनसुम्दा वेश्मन्यत्पत्य मारुतः ॥८८॥ किञ्चित्तिरोहित स्तस्थौ हार्येव पवनञ्जयः । अग्र मत्वा प्रहसितः प्राविशत्तु तदौकसि ॥८६॥ वेल्लतीमधिपर्यंत तोयेऽल्पे शफरीमिव । पोद्यमानां ज्योत्स्नयापि हिमेनेव सरोजिनीम् ॥६०॥ अन्तर्ह दयसन्तापप्रस्फ टहारमौक्तिकाम। उन्मुक्त दीघनिश्वासतर लालकमालिकाम् ॥११॥ अधीनिषण निःसस्त दोर्भग्नमणिकङ्कणाम् । वसन्ततिलकासख्यावास्यमानां मुडमुडः ॥१२॥ शून्य दत्तदृशं सून्यचित्तां काष्ठमयोमिव । ईक्षां चक्रे प्रहसितस्तत्र चाचनसुन्दरी ॥६॥चतुवि अकस्माद्यन्तर इव को नामेह समाययौ । इति भीतापि साधैर्यमवलम्बेदमब्रवीत् ॥१४॥ अहो कस्त्वमिहायासोः परपुसाऽथवा त्वया। अलं जातेननेहस्थाः परनारी निकेतने ॥६५॥ वसन्ततिलके दोष्णा वित्यैनं बहिःक्षिप । क्षपाकरविशुद्यास्मि नैनं द्रष्टुमपि क्षमा ॥६६॥ पवनञ्जयमुदमित्वामुष्णिन्म मनिकेतने । न प्रवेशाधिकारोस्ति कस्यापि किमुदीक्षसे ॥६॥