________________
रामायणम् । नत्वा प्रहसितोऽवादीद्दिध्या खामिनि वद्य से। चिरादायातसोत्कण्ठपवनञ्जयसङ्गमात् ॥१८॥ तस्य मित्रप्रहसितो मन्मथस्येव माधवः । अग्रेसरोहमायातोऽन्व यातं विविच प्रियम॥६॥ अञ्जनापि जगावं हसितां विधिनैव माम् । माहसीस्त्वं प्रहसित क्षणोयं न हि नम्र्मणः ॥१०॥ अथवा नैष दोषस्ते दोषोमत्पूर्व कर्मणाम् । कुलीनस्तादृशो भर्त्ता त्यजेन्मां कथमन्यथा ॥ पाणिग्रहात्मत्येव मुक्तायाः स्वामिना मम । हाविंशतिसमाजन्म वाम्यद्यापिपापिनी॥२॥ अथ संक्रान्ततहःखप्राग्भारपवनचयः । अन्तः प्रविश्य व्याहाषी हायगडदवागिदम् ॥३॥ निर्दोषां दोषमारोप्य त्ब दुहाहात्प्रमत्यपि । अवज्ञातास्यविजेन त्वं मया विचमानिना ॥४॥ महोषादीदृशीमागाटुस्सहां दुर्दशां प्रिये । मृत्यु प्राप्तापि मद्भाग्यः स्तोकान्मुक्तासि मृत्युना ॥५॥ इत्यनवन्तं सा नाथमुपलच्य नपावती। पर्यतामवष्टभ्याभ्युक्तस्थौ विनमन्मुखा ॥६॥ लतां हस्तीव हस्तेन दोष्णा वलयितेन ताम् । अाददानोऽधिपयंकं न्यसदत्पवनञ्जयः ॥७॥