________________
११०
रामायणम् । दीपायमाननयनं वजकन्दाभदंष्ट्रिकम् । क्रकचकरदशनं ज्वालासोदरकेसरम ॥८८॥ लोहाङ्कशोपमनखं शिलासह गुरस्थ लम्। पञ्चानन यवानन्ते समायान्तमपश्यताम् ॥८॥विमि॥ ततो वेपथ मत्यौ ते विविल इव भतलम् । कान्दिशैके हरिणिके व यावतिष्टताम् ॥६॥ मणिचलाभिधस्तावगन्धर्व स्तहुहाधिपः । विकत्यं शारमं रूपं तं पञ्चास्य मनाशयत् ॥११॥ संहृत्य शारमं रूपं खंरूपं प्रतिपद्य च । तयोः प्रमोदाय जगौ सप्रियोऽहंगणस्ततिम् ॥१२॥ तेन चामुक्तसान्निध्ये गुहायां तन सुस्थिते । मुनिसुव्रतदेवाच्ची स्थापयित्वार्च तस्मते ॥१३॥ अन्येद्यः सुषुये तब सिंहो सिंहमिवोत्कटम् । कुलिशां कुशचक्राकपादं तनयमञ्जना ॥६॥ तस्याश्च सतिकर्माणि वसन्ततिलकाकरोत् । खयं समाहते हर्षावेशादेधोजलादिभिः ॥६५॥ आरोप्य सुतमुत्सङ्गे दुःखिताजनसुन्दरी। उदश्रुवदनारोदीद्रोदयन्तीव तां गुहाम् ॥१६॥ महात्मन्नन विपिने तव जातस्य कीदृशम् । जन्मोत्सवं करोग्येषा वराकी पुण्य वर्जिता ॥६॥