SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ रामायणम्। एवं रुदन्तीमत्यन्तमुदथुप्रेक्ष्य खेचरः। . प्रतिस्त• मधुरगीरप्टच्छद् दुःख कारणम् ॥१८॥ अथाविवाहादापुत्रजन्माचख्यावशेषतः। अञ्जनाया दुःखहेतुं वाष्यायितमुखी सखी ॥६६॥ सद्योगदन सोप्यवादीदहं हनुपुरेश्वरः ।। एषोऽस्मि सुन्दरीमालाकुक्षिभूश्चिनभानुजः ॥१०॥ मातामान सवेगाख्यः त्वज्जनन्याश्च बालि के । दिश्या त्वां दृष्टवानस्मि जीवन्तीमाश्वसिह्यतः ॥१॥यु०॥ तं मातुलं विदित्वा साप्यरोदीदधिकाधिकम् । पुनर्नवीभवेत्मायो दुःखमिष्टावलोकनात् ॥२॥ रुदती वारयित्वा तां प्रतिमूर्य: सहागतम् । सूनोन्मादि पप्रच्छ दैवजमथसोवदत ॥३॥ भाव्यवश्यं महाराजा मवे चाव सेत्स्यति । शुभग्रहबले लग्ने जातोयं पुण्य भाक शिशुः ॥४॥ तथाहि सुतिथिरियं चैत्रस्य वडलाष्टमी। नक्षत्रं श्रवणं स्वामी वासरस्य विभावसुः॥५॥ अादित्योवर्तते मेषे भवनं तुङ्गमाश्रितः । चन्द्रमामकरे मध्ये भवने समवस्थितः ॥६॥ लोहिताङ्गो हषे मध्य मध्ये मीने विधोः सुतः । कुलीरेधिषणोत्यच्च रध्यस्य भवनं स्थितः ॥७॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy