________________
११२
रामायणम् ।
मीने स्थितो दैत्यगुरु तस्मिन्नेव शनैश्चरः । मीमलग्नोदये ब्रह्मयोगे सर्वमिदं शुभम् ॥ ॥ चतुभि प्रतिसूर्खे'ऽत्रयामेयीं समखीं सात्मजांचताम् । विमानवरमारोष्य प्रतस्थे खपुरं प्रति ॥६॥ विमाने लम्बमानोज्ञ्चरत्नप्रालम्ब किङ्किणी । जिवृक्षुर्मातुरुत्सङ्गादुत्पपाताथ बालकः ॥१०॥ पपात च गिरेर्मूर्ध्नि' व्योम्नः पविरिवच्युतः । तत्पातनिर्घातवशात् स गिरिः कणशोऽभवत् ॥ ११ ॥ आज हृदयं सद्यः पाणिनाज्ञ्जन सुन्दरी । दरीरपि प्रतिरवैः रोदयंती रुरोद च ॥१२॥ प्रतिस्तर्य्यनुपत्याश्च भागिनेय्यास्तमर्भकम् । अक्षताङ्गमुपादायाऽर्थयन्नष्टनिधानवत् ॥१३॥ प्रतिस्तर्य्यविमानेन मनेावेगेन तद्युतः । ययौ पुरे हनुरुहे सद्यः कृतमहात्सवे ॥१४॥ नीत्वा चोतारयामास खेत्रेश्मन्यं जनां मुदा । कलदेवोमित्रायातां तच्छवां तेाप्यपूजयत् ॥ २५ ॥ पुरे हनुरुहे यस्माज्जातमावोऽयमाययौ 1 ततसनार्मातुलञ्च क्रेभिधानं अनुमानिति ॥ १६ ॥ यच्छेलवर्णितेाऽनेन पतितेन विमानतः ।
•
ततःश्रीशैल इत्याख्यां तस्यान्यामपि सेोऽकरात्॥१७॥
ܬ