SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८८ . रामायणम् । एवमाक्रोशिनं विप्रं क्रूर रामानुज: क्रधा। करीवारभतोड त्य परिभमयितुं दिवि ॥२६॥ रामोप्यबाच कोनाम कोपेोऽस्मिन कोट मात्रके। द्विजक्र र वित्रुवन्तमप्यम मुञ्च मानद ॥३०॥ रामाजयाच सौमित्रि स्तंमुमोचशनै हिजम् । ससीतालक्षणोरामो निजंगामच तगृहात ॥३१॥ ते गच्छन्तः क्रमात्मापुररण्य मपरं महत् । कज्जलश्यामजलदः कालश्च समुपाययौ ॥३२॥ वर्ष त्यब्देच काकुत्स्थ स्तस्थौ वटतरोरधः। .. वर्षाकाल वटेऽवच नयाम देति चावदन ॥३३॥ आकर्ण्यतहवामीत स्तन्नाग्रोधाधिदैवतम् । इभकर्णाभिधो यक्षो गोकर्ण खप्रम ययौ ॥३४॥ तं प्रणम्येत्पभाषिष्ट खामिन्नहासित स्ततः । कैश्चि हःसहतेजेाभिनिजावासाहटादहम् ॥३५॥ तत्कुरुष्व परिवाणम नाणस्य मम प्रभो । ते हि स्थास्यन्ति सकल प्राप्टषं महटद्रमे ॥३६॥ गोकर्णाप्यवधिं ज्ञात्वा चख्याविति विचक्षणः । अावेतौ गृहायातावष्टमौ रामशाङ्गिणौ ॥३७॥ इत्युक्त्वा निशि तत्रै त्य नव योजनविस्तृताम् । हादशयोजनायामां धनधान्यादि पूरिताम् ॥३८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy