________________
रामायणम् ।
१८६ उतुड्गबप्रमासादमाण्ड पूर्णापणावलिम् । पुरीरामपुरी नामाकृत रामाय सोऽमरः ॥३६॥यु० प्रातर्मगलशब्द न प्रवुद्धो राम ऐक्षत। तं वीणाधारिणं यक्षं महर्धि नगरीञ्च ताम् ॥४०॥ सोऽवोचदिस्मितं रामं खामी त्वमतिथिश्चमे। गोकर्णनाम यक्षोहमकार्ष त्वकते पुरीम् ॥११॥ मया सपरिवारेण सेव्यमानो दिवानिशम्। इह तिष्ठ सुख खामिन्यथाकालं यथारूचि ॥४२॥ इति तेनार्थितोरामो यक्षभिनिषेवितः । अवतख सुख तव सीतासौमित्रिसंयुतः ॥४३॥ इतश्च विप्रःकपिलः समिदादिकते ऽन्यदा। भामंस्तस्मिन्महारण्ये पशुपाणिः समाययौ ॥४४॥ स ददर्श पुरी ताञ्च दध्यौ चेतसि विस्मयात् । मायेयमिन्द्रजालम्बा गान्धर्वमथवा पुरम् ॥४५॥ तत्रैकां मानुषीरूपां चारु नेपथ्यवाससाम् । सोऽष्टच्छ द्यक्षिणी इष्वा कस्येयं न तना पुरी॥४६॥ सोचे गोकर्मयक्षण कृतेयं न तना पुरी। नाम्ना रामपुरी रामसीतासौमित्रिहेतवे ॥४७॥ दीनादिभ्यो ददात्यर्थमन रामो दयानिधिः । सबकृतार्थीमतोऽत्र योयो दुस्थः समाययौ ॥४८॥